Lyrics Of Madhurashtakam : अधरं मधुरं वदनं मधुरं ( MADHURASHTAKAM ) भगवान श्री कृष्ण का एक बहुत ही सुंदर आरती भजन है। मधुराष्टकम् पाठ ( Lyrics Of Madhurashtakam ) को श्री वल्लभाचार्य द्वारा रचित किया गया है। इस भजन में भगवान श्री कृष्ण के अनुपम भक्ति और उनके सुंदरता का वर्णन किया गया है। भगवान श्री कृष्ण को समर्पित मधुराष्टकम् पाठ ( MADHURASHTAKAM ) पाठ करने से व्यक्ति के जीवन में आनंद प्रेम और मधुरता का संचार होता है। भगवान श्री कृष्ण की कृपा और सभी मनोकामना पूरी करने वाला यह एक बहुत ही अद्भुत सुंदर आरती भजन है। मधुराष्टकम् पाठ ( Lyrics Of Madhurashtakam ) की महिमा बहुत ही निराली है।
मधुराष्टकम् पाठ ( MADHURASHTAKAM ) – Lyrics Of Madhurashtakam
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥६॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥८॥
– श्रीवल्लभाचार्य कृत
यह भी पढ़ें – विष्णु सहस्त्रनाम 1000 नाम / भगवान श्री हरि विष्णु के 1000 नाम